Wednesday, September 11, 2019

Vishnu Sahasranama Slokas corresponding to one’s birth Nakshatra


Vishnu  Sahasranama  Slokas  corresponding  to one’s birth Nakshatra

Rewritten by
P.R.Ramachander

The Chanting of Vishnu Sahasranama daily   was very common  in all Brahmin homes, even about 80 years back.But  taking in to account the fact that we are  very busy , It is difficult to chant   all the stotras  every day.
Many of you will say, just chanting of name  “Rama”is sufficient as  Lord Shiva has answered like  that  to Goddess Parvathi. Please read it again she asks “Patyather  Pandither  nithyam”.ie   how will learned  scholars chant  Vishnu Sahasranama  daily . Lord shiva ‘s answer is for that.If you think  you are  a scholar  as described  in that sloka, all you need is to chant “rama”once.But most of us are  ordinary people

 The learned, His Holiness Sri Sri Sri Tridandi Srimannarayana Ramanuja Chinna Jeeyar Swamijiadvised the devotees to chant Sri vishnusahasranAma (Sri Vishnu SahasranAmam) Stothram total at least once in a day followed by eleven times a day their respective slokhas and see the results for themselves in just eleven days (https://www.trsiyengar.com/1_3_9.php )


1.Asvathi/Asvini  I padam
Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath Prabhuhu
Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha Bhavanaha
Asvathi/Asvini II  Padam
Bhoothatma Paramathma Cha Mukthanam Parama Gathihi
Avya Yapurusha Sakshi Kshetrgno Ksharo Évacha
Asvathi/Asvini  III padam
Yogo Yoga Vitham Nétha Prdhãna Purusheshwaraha
Narasimha Vabhu Shreeman Keshava Purushothamaha
Asvathi/Asvini   IV  Padam
Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira Vyahayaha
Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha


2.Bharani  I padam
Swambu Shambur Adithya Pushkaraksho Mahasvanaha
Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha
Bharani II  Padam
Appréyo Rishi Keshah Padmnabho Mara Prabhuhu
Visha Karma Manusthvastha Sthavishta Shtaviro-Dhruvaha
Bharani  III  Padam
Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha
Prabhuth Shrikuthãma Pavithrm Manglam Param
Bharani  IV Padam
Eashana Prãnadha Prano Jyeshta Shreshta Praja Pathihi
Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu Sudhanaha

3.Karthika/Kruthika/Karthikai I  Padam
Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha
Anuththamo Durãdarsha Kruthangya Kruthi-Raathmavan
Karthika/Kruthika/Karthikai  II padam
Suresha Sharnam Sharma Vishva Retha Prajabhvaha
Ahath Samvathsaro Wyallaha Prathyas Sarvadharshanaha 10
Karthika/Kruthika/Karthikai II padam
Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru Chithaha
Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha
Karthika/Kruthika/Karthikai IV padam
Vasur Vasumanas Sathya Samãthmã Sammitha-Samaha
Amoga Pundarikaksho Vrushkarma Vrushakruthihi

4.Rohini I padam
Rudro Bahushira Babrur Viswayoni Suchichrvaha
Amrudha Sachvadha Sthanur Vraroha Mahathapaha
Rohini IIpadam
Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha
Vedo Veda Vidhav Yango Vedãngo Vedvith Kavihi
Rohini   III Padam
Lokã Dhyakshas Surdhyaksho Dharma Dhyaksho Krutha Kruthaha
Chathurathma Chathur Vyuhachathur Thamshta Chathur Bhujaha 15
Rohini IV
Prajishur Bhojanam Bhoktha Sahishnur Jagatha Thijaha
Anako Vijayo Jetha Vishva Yoni Punarvasuhu

5, Makeeram/Murgaseersham   I padam (Mrigasiraain Telugu/Kannada)
Upendro Vamaha Pramshur Amogash Shsirurjithaha
Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha
Makeeram/Murgaseersham   II padam
Védyo Vaidyas-Sadã-Yogi Veeraha Madhavo Madhuhu
Atheendriyo Mahãmãyo Mahothsaho Mahabalaha
Makeeram/Murgaseersham   III padam
Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi
Anir Deshya Vabhu Shreema-Naméyathmã Mahã-Thri-Dhruk
Makeeram/Murgaseersham   I padam
Maheshvaso Maheebartha Shreenivasa Satham Gathihi
Aniruddas Surananndo Govindo Gvindãm Pathihi

6.THiruvadirai/Thiruvadira    I Padam (Ardhra in Telugu/Kannada)
Marichir Thamano Hamsas Superno Pujagothamaha
Hiranya Nabhas Suthapã Padmanabha Prajapthihi
THiruvadirai/Thiruvadira    II Padam
Amruthyus Sarva-Dhruk Simha-Sandhãtha Sandhimãm-Stiraha
Ajo Durmarshanas-Shãsthã Vishruthãtmã Surarihã
THiruvadirai/Thiruvadira    III Padam
Gurur Gurthamo Thama Sathyas Sathya Parakramaha
Nimisho Nimishas Sragvi Vãchaspathi Rutharathee
THiruvadirai/Thiruvadira    IV Padam
Agraneer Gramanee Shreeman Nyãyo Néthã Sameeranaha
Sahasra Murthã Vishvãtmã Sahas-Rãkshas-Sahasrapath

7.Punarpoosam/Punartham  I padam (Punarvasu  in Telugu/Kannada)
Aavarthano Nivruthathma Samvradhas Sampra Mardhanaha
Ahas Samvarthako Vahni-Ranilo Dharani Dharaha 25
Punarpoosam/Punartham  II padam
Suprasada Prasanãthma Vishwasruk Vishvabhuk Vibhuhu
Sathkartha Sathkrudhas Sadhur Janhoor Naryano Naraha
Punarpoosam/Punartham  III padam
Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi
Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha
Punarpoosam/Punartham  IV padam
Vrushahee Vrushabho Vishnur Vrushaparva Vrusho Dharaha
Varthano Varthamãnaksha Vivikta Shruth Sagaraha


8.Poosam/Pooyam/Pushyam     I Padam (Pushya in Telugu/Kannada)
Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu
Naikarupo Bruhathroopas Sibhivishta Praksanaha
Poosam/Pooyam/Pushyam     II Padam
Ojas-Théjo Dhyuuthidhara Prakãshatmã Pratãpanaha
Ruddhas Spashtã-Ksharo Manthra-Chandrãmshur Bhaskarathdhyuthihi 30
Poosam/Pooyam/Pushyam     III Padam
Amruthãm Shudh Bhavo Bhanu Shashabindu Sureshwaraha
Aushadham Jagadha Sethu Sathya Dharma Parãkramaha
Poosam/Pooyam/Pushyam     IV Padam
Bhoothabhavya Bhavannatha Pavana Pãvano Nalaha
Kamahã Kamakruth Kantha Kama Kamapratha Prabhuhu


9.Ayilyam I Padam  (Aslesha  in Telugu/Kannada)
Yugadikruth Yugavartho Naika Mayo Mahasanaha
Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith
Ayilyam II padam
Ishto Vishishta Thistéshta Shikandi Nahursho Vrushaha
Krodhaha Krodhakruth Kartha Vishva Bahoor Mahitharaha
Ayilyam III Padam
Achyutha Prathitha Pranaha Prãnatho Vasuvanujaha
Apãm-Nidi Rathishtana Mapramatha Prathishtithaha
AyilyamIV Padam
Skandaha Skandadaro Duryo Varado Vau Vãhanaha
Vaasudevo Bruhath Banur Adi Deva Purandaraha


10.Makam I padam  (Maghaa in Telugu/Kannada)
Ashokas Stharanas Thara Shura Shurir Janéswaraha
Anukoola Shathãvartha Padmi Padma Nibhekshanaha
Makam II Padam
Padmanabho Ravindaksha Padmagarba Sharirabruth
Maharthrir Ruthro Vruthathma Mahãksho Garudadvajaha
Makam III Padam
Atula Sharabo Bheema Samayagno Havir Harhi
Sarva Lakshana Lakshañyo Lakshmivãn Samithanjayaha
Makam IV Padam
Viksharo Rohitho Margo Héthur Damodara Sahaha
Maheetharo Mahãbhogo Vegavãnami Thashanaha

11.Pooram I Padam   (Pubba in Telugu/Kannada)
Uthbhava Shobhano Déva Shreegarba Parmeshvaraha
Karanam Kãranam Kartha Vikartha Gahnoguhaha
Pooram II Padam
Vyavasayovyvasthanas Samasthana Sthando Druvaha
Pararthi Parama Spastha Dushta Pushta Subhekshanaha
Pooram III Padam
Ramo Virãmo Viratho Margo Neyo Nayo Nayaha
Veera Shakthimathãm Sreshto Dharmo Dharma Vithuthamaha
Pooram IV  Padam
Vaikunta Purusha Prãna Prãnadha Pranava Prathuhu
Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha


12.Uthram I Padam   (Uttara in Telugu/Kannada)
Ruthu Sudarshana Kala Parameshti Parikrahaha
Ugra Smavatsaro Daksho Vishramo Vishva Dakshinaha
Uthram II padam
Vishthãra Sthãvaras-Sthãnu Pramãnam Beejama Vyayam
Artho Nartho Mahakosho Mahãbhogo Mahadhanaha
Uthram III Padam
Anirvinna Sthãvishtobua Dharmayubo Mahãmakaha
Nakshathra Némir Nakshthri Kshamaha Kshaamaha Smihanaha
Uthram  IV Padam
Yagña Ejyo Mahéjyascha Krathu Sathram Sathãngkadhihi
Sarva-Darshee Vimukthathma Sarvagno Gnana-Muth-Thamam


13. Hastham/Atham I Padam  (Hasttaa in  Telugu/Kannada)
Suvratha Sumuga Sookshma Sukosha Sukada Suhruth
Manoharo Jithakrodho Virabãhur Vithãranaha
Hastham/AthamII Padam
Swãpna Swavasho Vyãpi Naikathma Naik Karmakruth
Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha 50
Hastham/Atham   III Padam
Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam
Avignatha Sahasramshur Vidhãta Krutha Lakshanaha
Hastham/Atham  IVPadam
Gapasthinémi Sathvastha Simho Bhootha Maheswaraha
Aadi Dévo Mahãdévo Dévésho Devabruthguruhu

14.CHithrai/Chithra   I Padam   (Chitta in Telugu/Kannada)
Uththaro Gopathir Gopthã Gnãnkamya Purãthanaha
Sharira Bhoothabruth Bhokthã Kapindro Purdakshinaha
CHithrai/Chithra   II Padam
Somabo Mrudhapa Soma Purjith Purshothama
Vinayo Jaya Sathyando Dãrshaha Sathvatham Pathihi
CHithrai/Chithra   III Padam
Jeevo Vinayithã-Sakshi Mukundo Mita Vikramaha
Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha
CHithrai/Chithra   IV Padam
Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha
Anando Nandano Nanda Satya Dharma Trivikramaha

15.Swathi/Chothi I Padam
Maharshi Kapila Acharya Kritagño Metini Pathihi
Tripada Tripaddhyaksho Maha Shrung Krutaantha Kruthu
Swathi/Chothi II Padam
Mãha Varãho Govinda Sushenah Kanakã-Ngadhi
Ghuyo Gabeero Gahano Gupthash-Chakra Gadhãdhãraha
Swathi/Chothi III Padam
Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha
Varuno Vaaruno Vruksha Pushkaraaksho Mahamanãha
Swathi/Chothi IV Padam
Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha
Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha


16.Visagam I padam  (Vishakaa  in Telugu/Kannada)
Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha
Divas-Sprug Sarva-Drug-Vyãso Vachaspathi-Rayonijaha
Visagam II Padam
Trisaama Saamagah Saamah Nirvaanam Beshajam Bhishaku
Sanya-Sakruchama Shantho Nishta Shanthi Parayanam
VisagamIII Padam
Shubaangah Shaantidha Srashtã kumudhah Kuvaleshayaha
Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha
Visagam IV Padam
Anivathee Nivruthaatma Samkshepta Kshema-Krucchivaha
Sreevatsa-Vakshã Sreevasha Sreepati Sreemataam Varaha

17.Anusham/Anizham I Padam  (Anuradha in  Telugu/Kannada)
Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha
Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha 65
Anusham/Anizham II Padam
Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha
Vichitaatma Vidhéyaatma Satkeertis Chinna Shamshayaha
Anusham/Anizham IIi Padam
Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha
Bhooshayo Bhushano Bhoothir Vishoka Shoka Naashanaha
Anusham/Anizham IV Padam
Archishmã-Narchita kumbho Vishudhaatma Vishodhanaha
Aniruddho Pratirata Pradhyumno Mitavikramaha

18.Kettai/Ketta I Padam  (Jyeshta  in Telugu/Kannada)
Kalaneminiha Vira Shaurir Shoora Janeshwaraha
Trilokatma Trilokesha Keshava Keshiha Harihi
Kettai/Ketta II Padam
Kama Deva Kamapala Kamee Kantha Krutaagamha
Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha
Kettai/Ketta III Padam
Bhramanyo Brahmankrud Brahma Brahma Brahma Vivardhanaha
Brahmavith Braahmano Brahmi Brahmagnyo Braamana Priyaha
Kettai/Ketta IV Padam
Mahakramo Mahakarmã Mahãtejã Mahoragaha
Maha-Krathur Mahãyajva Mahayagno Maha Havihi


19. Moolam I  Padam   (Moolaa in Telugu/Kannada) 
Stavya Stavapriya Sthothram Shthuthi Sthothaarana-Priyaha
Purna Purayithã Punya Punya Keerti Ranamayaha
Moolam II  Padam
Manojavas Theerthagaro Vasurédhã Vasupradhaha
Vasupradho Vãsudevo Vasur Vasumanã-Havihi
Moolam III  Padam
Satgati Sathkriti Satta Satbooti Satparayanaha
Shoora Seno Yajushresta Sannivasa Suyamuhaha
Moolam IV  Padam
Bhootãvaso Vãsudevo Sarvãsu Nilayo Nalaha
Darphaha Darpadho Dhrupto Durdharo-Dhãparãjitaha

20.Pooradam  IPadam   (Poorvashada  in Telugu/Kannada)
Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman
Aneka Moorti-Ravyakta Shatamoorti Shataananaha
Pooradam  IIPadam
Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam
Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha
Pooradam  IIIPadam
Suvarnavarno Hemaango Varãngash Santha Nangathi
Veeraha Visham Shoonyo Drutãshee Rachalas Chalaha
Pooradam IV Padam
Amãni Mãndho Manyo Lokswami Trilokdhruk
Sumedha Medhajo Dhanya Satya Medha Dharã-Dharaha

21.Uthradam I Padam   (Uthrashada  in Telugu/Kannada)
Tejovrusho Dhyudhidhara Sarva-Shastra-Brudãm Varaha
Pragraho Nigraho Vyagro Naika Shrungo Gadhã-Grajaha
Uthradam II Padam
Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi
Chatur Aatma Chturbhava Chturveda Videkapãt
Uthradam III Padam
Samãvarto Nivruttãtma Durjayo Duradikramaha
Dhurilabo Durgamo Durgo Durãvãso Durãrihã
Uthradam IV Padam
Shubaango Lokasãranga Sthuthantus Tantu Vardhanaha
Indra Karma Mahãkarmã Krutakarmã Krutãgamaha

22.Thiruonam I Padam  (Sravana  in Telugu/Kannaqda)
Uthbhava Sundara Sundho Ratna Nabha Sulochanaha
Arko Vajasana Shrungi Jayantu Sarva Vijjayee
Thiruonam II Padam
Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha
Mahãhrudho Mahãkartho Mahãbhootho Mahãnidhihi
Thiruonam IIIPadam
kUmudha Kundhara Kundha Parjanya Pãvano Nilaha
Amrutãsho Mrutavapu Sarvagnya Sarvato Mukhaha
THiruonam IV Padam
Sulabha Suvrata Siddha Shatrujit Shatrutãpanaha
Nyakrodho Dumbaro Chwaththas Chãnuraan-Dhranishoo Dhanaha

23.Avittam I Padam    (Dhanishta  in Telugu/Kannada)
Shasrarchi Saptjihva Saptaida Sapta Vahanaha
Amoorti-Ranakho Chindyo Bhaya-Krut Bhayanãshanaha
Avittam II Padam
Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mahãn
Adhruta Svadruta Svãsya Prãgvamso Vamsa-Vardhanaha
Avittam III Padam
Bhãrabrut Kathitho Yogi Yogeesha Sarva-Kãmadhaha
Ashrama Shramana Kshãma Suparno Vãyu Vãhanaha
Avittam IV  Padam
Dhanurdharo Dhanurvedho Dando Damayitã Damaha
Aparãjita Sarvashaho Niyanthã Niyamo Yamaha


24.Chadayam I  Padam  (Shathabishaa  in Telugu/Kannada)
Satvavaãn Sãtvika Satyã Satyã Dharma Pãrayanaha
Abhipr Ãya Priyãr Horha Priyakrit Preetivardhanaha
Chadayam II  Padam
Vihayã Sagatir Jyoti Suruchir Huta Bug Vibhuhu
Ravir Virochana Surya Savithã Ravi-Lochanaha
Chadayam III  Padam
Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha
Anirvirna Sadhãmasrshi Lokhadhistana-Madhbutaha
Chadayam III  Padam
Sanãt Sanãt-Anamah Kapila Kapiravyaha
Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha

25Pororattathi  I Padam  Poorva Bhadrapadha in Telugu/Kannada)
Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
Shabdhãtika Shabtasaha Shishira Sarva-Reekaraha
Pororattathi  II Padam
Akroora Peshalo Daksho Dakshinaha Kshminãm Varaha
Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha
Pororattathi  III Padam
Uttãrano Dushkruthihã Punyo Dur-Swapna Nashanaha
Veeraha Rakshna Sandho Jivana Paryasthithaha
Pororattathi  IV Padam
Anantharoopo-Nanthasreer Jithamanyur Bayãpahaha
Chathurasro Gabheerãthma Ivdhisho Vyãdhsho Dhisaha


26.Uthrattathi  I padam (Uttara Bhadrapadha  in Telugu/Kannada)
Anãthir Bhoorbhavo Lakshmi Suviro Ruchirãngadhaha
Janano Jana-Janmadir Bhimo Bhima Parãkramaha
Uthrattathi  II padam
Adãra Nilayo Dhãthã Pushpa Hãsa Prajã-Garaha
Urdhvaga Satpatã Chãra Prãnadha Pranava Pranaha
Uthrattathi  III padam
Pramãnam Prãna Nilaya Prãnabrut Prãna Jivanaha
Tatvam Tatva Videkãtma Janma Mrutyu Jarãthigaha
Uthrattathi  IV padam
Bhoorbhuva Svastha-Srusthãra Savita Prapitãmahaha
Yogño Yagñapatir Yajva Yagnãngo Yagna Vãhanaha

27.Revathi  I padam
Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sãdhanaha
Yagnãndha-Krudh Yagna-Guhya Manna-Mannãdha Evacha
Revathi  II padam
Atmayoni Svayam Jãto Vaikhãna Sãmagãyanaha
Devaki Nandhana Shruastã Kshideesha Pãpa Nãshanaha
Revathi  III Padam
Sanghabrun Nandagi Chakri Shãrnga Dhanva Gadhã Dharaha
Rathanga Pani Rakshobhya Sarva Prharanãyudhaha
Revathi IV Padam
Vanmalee gadee sharngi shankhee chakree cha nandakee |
Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || “108”